Wednesday 13 February 2013

कृष्ण भजन - कृष्ण कृष्ण कृष्ण कृष्ण, कृष्ण कृष्ण कृष्णा. कृष्ण मैं कृष्ण तू कृष्ण कृष्ण कृष्णा - बसंत



कृष्ण कृष्ण कृष्ण कृष्ण, कृष्ण कृष्ण कृष्णा
कृष्ण मैं कृष्ण तू कृष्ण कृष्ण कृष्णा
कृष्ण धर्म कृष्ण प्रेम कृष्ण कृष्ण कृष्णा
कृष्ण कर्म कृष्ण योग कृष्ण कृष्ण कृष्णा
कृष्ण ज्ञान कृष्ण भक्ति कृष्ण कृष्ण कृष्णा
कृष्ण काल कृष्ण प्राण कृष्ण कृष्ण कृष्णा
कृष्ण आदि कृष्ण अन्त कृष्ण कृष्ण कृष्णा
कृष्ण मध्य कृष्ण आज कृष्ण कृष्ण कृष्णा
कृष्ण भवि कृष्ण भूत कृष्ण कृष्ण कृष्णा
कृष्ण सूर्य कृष्ण चन्द्र कृष्ण कृष्ण कृष्णा
कृष्ण बुद्धि कृष्ण विश्व कृष्ण कृष्ण कृष्णा
कृष्ण जीव कृष्ण ब्रह्म कृष्ण कृष्ण कृष्णा
कृष्ण देव कृष्ण यज्ञ कृष्ण कृष्ण कृष्णा
कृष्ण हवि कृष्ण अग्नि कृष्ण कृष्ण कृष्णा
कृष्ण वृष्टि कृष्ण सृष्टि कृष्ण कृष्ण कृष्णा
कृष्ण शब्द कृष्ण बीज कृष्ण कृष्ण कृष्णा
कृष्ण कार्य कृष्ण कारण कृष्ण कृष्ण कृष्णा
कृष्ण जन्म कृष्ण मृत्यु कृष्ण कृष्ण कृष्णा
कृष्ण चित्त कृष्ण शून्य कृष्ण कृष्ण कृष्णा
कृष्ण शान्ति कृष्ण कांति कृष्ण कृष्ण कृष्णा
कृष्ण काम कृष्ण मुक्ति कृष्ण कृष्ण कृष्णा
कृष्ण राम कृष्ण श्याम कृष्ण कृष्ण कृष्णा
कृष्ण मैं कृष्ण तू कृष्ण कृष्ण कृष्णा
कृष्ण कृष्ण कृष्ण कृष्ण, कृष्ण कृष्ण कृष्णा

.....................................................................


Sunday 19 August 2012

WHAT IS GOD –a true vision –Prof. Basant Joshi




There are some words for the almighty in Hindu philosophy and people think that all words denote to one supreme power. These five popular words are Brahm, Parmatma, Atma, Ishwar and Bhagwan used for almighty. The first three words Brahm, Parmatma, Atma are one and denotes to unexplainable, bodiless, shapeless almighty power but Ishwar and bhagwan used for that almighty power when Brahm come in to the matter(substance) with his full divinity. Divinity means what is the best or absolute that is in Bhagwan ie God. Bhagwadgita advocated the divinity of God in its chapter ten and eleven. Here he is called Sagun-brahm. No one can worship Brahm, Parmatma or Atma because that is only achievable. People all over  the world worship Ishwar or Bhagwan in different forms, what the name may be. The God with full divinity is worshiped as bodiless or with in body.
The cosmos is the expension of brahm, each and every thing from dust to consciousness is the expension of brahm.
Some scholars believe consciousness is parmatma but it is untrue vision. If consciousness is parmatma than what is matter(substance), because everything is brahm and this universe is the expension of brahma. Actualy parmatma is an ultimate reality with absolute knowledge, wisdom and intelligence and repetedly described from vedant to Bhagwadgita as pure and undisturbed stage of Gyan and the force generate from him is the cause of consciousness and matter.

Wednesday 28 March 2012

srimad bhagwad geeta - Aṭhārahavām̐ adhyāya mōkṣasann'yāsayōga - Prof Basant


      
San'yāsa tyāga kē tatva kō prathaka - prathaka mai
jāna
Mahābāhu hē Hr̥
ṣhīkēśha Vāsudēva bhagavāna.. 1..

Kāmya karma kē tyāga kō vijña kahē
san'yāsa
Sakala karma kē tyāga kō tyāga vivēkī jāna.. 2..

Karma dō
a sē yukta vida aura tyāganē yōgya
Yajña dāna tapa karma saba nahī
tyāga kē yōgya 3..

San'yāsa tyāga kē vi
aya mē, niśchaya mama anusāra
Tyāga trividha vidha jāna tū, puru
a śrēṣṭha hē Pārtha.. 4..

Yajña dāna tapa karma saba, nahī
tyāga kē yōgya
Yajña dāna tapa śuchi karē
, bud'dhimāna kō Pārtha.. 5..
 
Yajña dāna tapa karma kō aura sakala kartavya
Āsakti karma phala tyāgakara, niśchita mata mama jāna.. 6..

San'yāsa niyata saba karma sē, uchita nahī
hai tyāga
Mōha tyāga sē tyāga jō, tāmasa usakō jāna.. 7..

Karma sabhī du
kha rūpa hai, dēha klēśha bhaya tyāga
Milē na phala kucha tyāga sē, aisā rājasa tyāga.. 8..

Niyata kartavya karma hai, karē āsa phala tyāga
Vahī tyāga sātvika samajha, mama mata hai yaha Pārtha.. 9.

Kuśala karma āsakti nahi
, akuśala sē nahi dvēṣha
Satva yukta sanśaya rahita bud'dhimāna san'yāsi.. 10..

Pūr
a rūpa sē karma kā, tyāga śakya nahi prāi
Sakala karma phala tyāgi jō, tyāgī usakō jāna.. 11..

Miśrita i
ṣṭa aniṣṭa phala purua sakāmī prēta
San'yāsī jō karma sē nahī
karma phala kāla.. 12..

Sakala karma kī sid'dhi kē, pān̄ca hētu upāya
Sām̐khya var
ana śāstra hu'ā, jāna Pārtha jēhi anta.. 13..

Karma sid'dhi kē pān̄cha hētu kartā aura ādhāra
Vividha prathaka chē
ṣṭā karaa aura pān̄cavā dēva.. 14..

Mana vā
ī aru dēha sē n'yāyōcita viparīta
Jō kucha karatā karma nara hētu pān̄cha tū jāna.. 15..

Viśud'dha ātma kartā samajha, nahi
yathārtha kā jñāna
Śud'dha nahī
dhī karma gati durmati usakō jāna.. 16..

Jēhi kartā kā bhāva nahi
, nahī bud'dhi sansāra
Saba lōkō
kō māra kara, maratā bandhatā nāhi.. 17..

Jñātā jñāna jñēya hai, jisasē hōtā karma
Kārya kara
a kriyā milē upajē sagraha karma.. 18..

Jñāna karma kartā sabhī, bhēda sā
khya gua tīna
Bhalībhānti hē Pārtha tū, unakō mujhasē cinha.. 19..
 
Pr̥thaka pr̥thaka saba bhūta mē
, ēka avyaya kō dēkha
Jāna jñāna sātvika usē, avyaya dēkha ēka... 20..

 Bhāva anēkō
bhūta saba bhinna bhinna jē jñāna
Jñāna bhinnatā dēkhatā, rājasa usakō jāna.. 21.

Ēka kārya isa dēha mē
, pūra rūpa āsakta
Hētu rahita tātvika nahī
, tuccha vō tāmasa jñāna.. 22..

Karma niyata āsakti gata aura nahī
phala chāha
Binā rāga aru dvē
ṣha kē usē tū sātvika jāna.. 23..

Ka
hina pariśrama karma jō karē bhōga kī cāha
Aha
kāra kē sātha jō karma vō rājasa jāna.. 24..

Pauru
a hinsā hāni aru nahī vicāra pariāma
Karma ārambha ajñāna sē tāmasa usakō jāna.. 25..

Aha
saga sē rahita jō, utsāha dhairya sē yukta
Sid'dhi asid'dhi nirvikāra hai, sātvika kartā jāna.. 26..

Rāga karma phala āsa jēhi lōbhī aśuchi svabhāva
Har
a śōka sē yukta jō hinsaka rājasa jāna.. 27.

Ayukta ghama
ṇḍī prākr̥ta alasa viādī dhūrta
Dīrgha sūtra para vr̥tti nāśa, kartā tāmasa jāna.. 28..

Bhēda dhannajaya bud'dhi dhr̥ti trigu
a jāna gua dōa
Pr̥thaka pr̥thaka vistāra sē kahā jāya sō suna.. 29..
 
Bandhana mōk
a bhaya abhaya karma akarma kā jñāna
Pravr̥tti nivr̥tti jō jānatī bud'dhi vō sātvika Pārtha.. 30..

Bud'dhi yathārtha na jānatī karma akarma kā bhēda
Kārya akārya na jānatī bud'dhi vō rājasa Pārtha.. 31..
 
Adharma dharma hai mānatī tāmasa sē āvr̥tta
Sabhī artha viparīta lē bud'dhi tamasa hē Pārtha.. 32..

Dhyāna yōga dhāra
a karē, mana indriya aru prāa
Avyabhicāri
i dhāraā, sātvika dhr̥ti vaha pārtha.. 33..

Dharma artha aru kāma kō, jisa dhr̥ti dhāra
a Pārtha
Li'ē kāmanā prā
i jisa, dhr̥ti vaha rājasa jāna.. 34..

Śōka vi
āda svapna bhaya, jisa dhr̥ti dhāraa Pārtha
Du
ṣṭa bud'dhi nahi chhōatā, dhr̥ti vaha tāmasa jñāna.. 35..

Mujhasē suna vaha tīna sukha Bharat śrē
ṣṭha hē Pārtha
Ramata nitya abhyāsa jēhi hōta dukhō
kā anta.. 36..

Sādhana kālē jāna vi
a aura amr̥ta pariāma
Ātma bud'dhi utpanna vaha sātvika usakō jāna.. 37..
 
Jō sukha upajē Pārtha hē, indriya vi
aya pariāma
Yōga kāla jō amr̥ta sama aura jahara pari
āma.. 38..

Mōhita karatā ātma kō bhōga kāla pari
āma
Nidrā alasa pramāda sukha tāmasa usakō jāna.. 39..

Bhūchara nabhachara dēva aru nahī
kō'u hai satva
Prakr̥ti janma traya gu
a rahita, kvachita kahī bhī hōya.. 40..

Brāhma
a katriya vaiśya kē aura śūdra kē karma
Nija svabhāva utpanna gu
a, karma vibhājita jāna.. 41..
 
Śrad'dhā ārjava aru k
ṣhamā, sama dama tapa aru śaucha
Jāna vijñāna jñāna kō, brahma svābhāvika karma.. 42..

Śaurya dhīratā tēja dak
atā aura nahī raa chōa kabhī
Dāna Iśha ka  bhāva saba, k
ātra swābhāvika karma.. 43

Vyāpāra karma kr̥
i gaurakā, vaiśya swābhāvika karma
Sēvā hī kartavya hai, śūdra swābhāvika karma.. 44..

Nija nija karmō
lagā parama sid'dhi nara prāpta
Jēhi vidhi pātā sid'dhi kō, tehi vidhi kō tū jāna.. 45..

Jisasē yaha jaga vyāpta hai pravr̥tti bhūta jēhi Iśa
Parama sid'dhi kō prāpta nara, karē
svakarma sē bhakti.. 46..

Vigu
a dharma nija śrēṣṭha hai, nipua ācharaa paradharma
Nahī
pāpa kō prāpta hō, swabhāva niyata kara karma.. 47..
 
a yukta para nahi tajē, sahaja swābhāvika karma
Agni dhūma āvr̥tta hai, dō
a vyāpta saba karma.. 48..

Mati āsakta spr̥hā rahita, jisanē jītā chitta
Parama nirata niradhāra kō, sā
khya yōga sē jñāta.. 49..

Jñāna yōga ni
ṣṭhā parama, pārtha jāna sakṣhēpa
Parama sid'dhi kō prāpta nara, brahma bhūta hō jāta... 50..

Śud'dha bud'dhi sē yukta hō, mana indriya dhr̥ti māhi
Śabda vi
aya kā tyag kara, rāga dvēa sē mukta.. 51..

Ēkānta dēśa sēvana karē niyamita bhōjana prāpta
Vaśa mana vā
ī dēha kō, vairāgya dradhī kara dhyāna.. 52..

Anhakāra bala darpa parigraha kāma krōdha kā tyāga
Śānta chitta mamatā rahita Brahma bhāva kō prāpta.. 53..
 
Brahma bhūta ānanda mē
, mukta śōka aru āsa
Samatva bhāva saba bhūta mē
, parā bhakti mama prāpta.. 54..

Jō hūm̐ jitanā aura mai
, tatva bhakti vaha jāna
Tatva jāna usa bhakti sē, mama pravi
ṣhṭa hō jāta... 55..

Sadā karē saba karma kō, mama āśraya jō bhakta
Śāśhvata kr̥pā kō prāpta kara, avināśhī pada prāpta.. 56..

Mana sē arpita karma mama, nita āśrita hō Pārtha
Bud'dhi yōga ārū
dha hō, nita mama sthita jāna.. 57.
Sthita mujhamē
chitta kara, kr̥pā pāra saba durga
Aha
kāra vaśa nahi sunē, tū vināśa kō prāpta.. 58..

Aha
kāra āśraya li'ē nahī karūgā yud'dha
Mithyā niśchaya jāna yaha, prakr̥ti niyōk
ṣhyati yud'dha.. 59..

Nahī
chāha jisa karma kō, mōha vaśī hō Pārtha
Paravaśa hō karanā hi hai, nija swabhāva vaśa karma.. 60..

Saba prā
ī kī dēha mē baihē hai bhagavāna
Yantra aru
ha saba bhūta kō, prakr̥ti nacātī nāca.. 61..

Sabhī bhāva sē Pārtha tū prabhu śara
āgati hōya
Parama śhānti śāśvata parama, parama kr̥pā sē prāpta... 62..

Gōpanīya ati gū
hatama kahā jñāna mama tōhi
Poor
atayā yaha tōla kara jasa cāhē tasa kara.. 63..
Parama gū
dhatama vachana kō, phira sē suna hē Pārtha
Tū ati priya hai mōhi kō, kahūm̐ vachana hita tōra.. 64..

Mana mujhamē
kara mōra bhakta bana,
Mama pūjana kara mama pra
āma kara
Mujhē prāpta tū satya vachana mama,
Tū ati priya hai tū ati priya hai. 65..

Sabhī dharma kō tyāgakara mama śara
āgati Pārtha
Mukta karūm̐ saba pāpa sē, nahī
śōka kō prāpta.. 66..

Bhakti rahita tapa sē rahita, nahī
vachana yaha jñāna
Nahī
śravaa kī cāha hai, dōa dr̥ṣṭi mama Pārtha.. 67..

Parama guhya isa jñāna kō, parama prēma mama bhakta
Kahē prāpta vaha mōhi kō, isamē
nahi sandēha.. 68..

Nahi
nara kō'u dūsarā, karē kārya priya mōhi
Nahī
aura kō'u janma bhuvi usasē priyatara bhakta. 69..

Pa
ē dharma sanvāda nara hama dōnō kē bīcha
Jñāna yajña sē pūjya mai
, mama mata aisā jāna.. 70..

Śrad'dhā sē karatā śrava
a, dōa dr̥ṣṭi sē hīna
Mukta pāpa nara lōka śubha śrē
ṣṭha karma jana prāpta.. 71..

Śrava
a kiyā ēkāgra mana, parama jñāna kō Pārtha
Hu'ā Dhanan̄jaya na
ṣṭa kyā, tāmasa jan'ya sam'mōha.. 72..

Mōha na
ṣṭa mama tava kr̥pā, hē Achyuta bhagavāna
Prāpta huyī smr̥ti mujhē, sandēha ga'ē sthita svaya
.. 73..

Sunā mahātmā Pārtha kā aura Kr̥i
ṣhṇa sanvāda
Yaha adbhūta vismaya parama, ēhi prakāra nara śrē
ṣṭha.. 74..

Kr̥pā vyāsa kī śrava
a mama, gūdha gūdhatama yōga
Pratyak
a śravaa mama yaha vachana, yōgēśvara Srī Kr̥iṣhṇa.. 75..

Rājana Kēśava Pārtha kā yaha adbhuta sanvāda
Bāra bāra har
ita rahūm̐, sumira puya sanvāda.. 76..

Rājana mai
harita rahūm̐, dēkha vilakhaa rūpa Hari
Sumira sumira vismita parama, mērā chitta apāra.. 77..

Jahām̐ yōgēśvara Kr̥i
ṣhṇa hai, jahām̐ dhanurdhara Pārtha
Vahām̐ vijaya vaibhava parama, nīti achala mama jñāna..

                 ........................................



srimad bhagwad gita - Satrahavām̐adhyāya - śrad'dhādarśana yōga - Basant



Śrad'dhā yukta jō pūjatē, tyāga śāstra vidhi Kr̥i
ṣhṇa
Unakī ni
ṣṭhā kauna sī, sattva raja hai aru tama.. 1..

Śrad'dhā hōtī tīna vidhi nija svabhāva vaśa dēhi
Sātvika tāmasa rājasī, tīnō
mujhasē suna.. 2..

Sattva raja tama anurūpa hī, saba mē
śrad'dhā jāna
Śrad'dhā maya yaha puru
a hai, jō jaisā vaha svaya hai.. 3..

Sātvika pūjē
dēva kō, yaka raka raja jāna
Prēta bhūta kō pūjatē tāmasa jana vē Pārtha.. 4..

Tyāga śāstra vidhi puru
a jō, tapatē tapa mē ghōra
Dambha aha
sē yukta vē, kāma rāga bala yukta.. 5..

Kr̥
ṣha karatē vē bhūta saba dēha aura chita ātma
dha bhāva asa yē purua, niścaya āsura jāna.. 6..

Bhōjana hōtā trividhi priya sabakō nija anusāra
Dāna yajña tapa bhēda kō, pr̥thaka pr̥thaka suna pārtha.. 7..

Āyu ārōgya bud'dhi bala, bā
hē sukha aru prīti
Rasamaya chikanē thira rahē
, rūchikara sātvika priya.. 8..

Ka
avē tīkhē ati garama, amla lavaa aru dāhya
Du
kha śōka aru rōgaprada, rājasa priya āhāra.. 9..

Jō bhōjana hō adhapakā, rasa vihīna durgandha
Bāsī jū
hā aśuchi jō, tāmasa priya hai jāna.. 10..
 
Mān'ya śāstra vidhi yajña jō karanā hai kartavya
Mana nigraha nahi
cāha phala vaha sātvika hē Pārtha.. 11.

Dambha āchara
a kē li'ē, kiyā jāta jō yajña
Yajña jāna rājasa usē, phala icchā hai mūla.. 12..

Hīna vidhi mantra anna kē aura dak
iā Pārtha
Śrad'dhā hīna jō yajña hai tāmasa usakō jāna.. 13..

Śaucha brahmacarya saralatā aura ahinsā Pārtha
Pūjana gurū dvija dēvādi kā, daihika tapa kahalāta.. 14..
 
ī priya hita satya jō, nahi udvēga kō prāpta
Svādhyāya japa Iśa kā vā
ī tapa kahalāta.. 15..

Mana prasanna aru saumyatā, ātma vinigraha mauna
Bhāvō
kī hō śud'dhatā, mānasa tapa kahalāta.. 16..
 
Jō cāhē nahi
phala kabhī, yukta īśa kē dhyāna
Śrad'dhā kr̥ta vaha trividhi vidhi, sātvika tapa hai jāna.. 17..

Jō pūjā aru svārtha vaśa, dambha māna satkāra
K
ṣhaika aniśchita phala prada, tapa vaha rājasa jāna.. 18..
 
Du
kha dāyaka jō dēha kō aura mūdhatā janma
Jō hō para kē nāśa kō tāpasa tapa vaha jāna.. 19..

Dēnā hī kartavya hai, anupakārī kō dēta
Dēśa kāla aru pātra hō, dāna too sātvika jāna.. 20..
 
Prati upakāra kī kāmanā, phala kī icchā sātha
Klēśha pūr
a jō dāna hai, rājasa hai vaha dāna.. 21..
 
Dāna binā satkāra kē, dēta nirādara pātra
Dēśa kāla aru pātra bina, tāmasa usakō jāna.. 22..
 
om̐ tat sat yaha trividha hai
, brahma nāma kahalāta
Yajña vēda Brāhma
a rachē, sr̥ṣṭi ādi vaha Pārtha.. 23..
 
Yajña dāna tapa kārya saba, omkāra prārambha
Vidhi śāstra sē hī niyata, vēda mantra ucchāra.. 24..

Yajña dāna tapa kārya saba tat sē kara ārambha
Jinhē
nahī hai kāmanā, mōka bhāva kō prāpta.. 25..

Satya bhāva aru śrē
ṣṭha mē sat kā lētē nāma
Pārtha uttama karma mē
sat prayōga kō jāna.. 26..
 
Yajña karma tapa dāna mē
sthita sat kō jāna
Yajña nimitta jō karma hai sat bhī usakō jāna.. 27..
 
Havana dāna tapa karma śubha, asat aśrad'dhā jāna
Nahī
lōka mē phala milē, nahī milē paralōka.. 28..

                  
                .....................................